[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 130] [\q 130/]
[BJT Page 324] [\x 324/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.2
(22) Alagaddūpamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhi1 pubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: tathāhaṃ bhagavatā dhammā desitaṃ ājānāmi - yathā yeme antarāyikā dhammaṃ antarāyikā vuttā2 bhagavatā, te paṭisevato nālaṃ antarāyāyāti. Assosuṃ kho sambahulā bhikkhū: ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi - yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyāti.

2. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṃsu. Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ: saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyāti?

3. "Evaṃ vyā3 kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi - yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti.

4. Atha kho te bhikkhū ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: " mā hevaṃ4 āvuso ariṭṭha avaca,5 mā hevaṃ āvuso ariṭṭha avaca. Mā bhagavantaṃ abbhācikkhi.6 Na hi sādhu bhagavato abbhakkhānaṃ.7 Na hi bhagavā evaṃ vadeyya. Anekapariyāyenahāvuso8 ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya.

-------------------

1. Gandhavādhi, syā.   2. Dhammā vuttā, machasaṃ. Syā [PTS] 3. Byā, machasaṃ, syā.[PTS]  4. Evaṃ, [PTS] sī. 5.  Avaca, mā bhagavantaṃ, machasaṃ syā. [PTS] 6.  Abbhācikkha, syā. 7.  Abbhācikkhanaṃ, machasaṃ 8.  Anekapariyāyenāvuso. Machasaṃ.

[BJT Page 326] [\x 326/]

5. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhīyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.

6. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo1 tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tameva2 pāpakaṃ diṭṭhigataṃ thāmasā parāmassa3 voharati: " evaṃ vyā4 kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi. Yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṃ antarāyāya"ti.

7. Yato kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ [PTS Page 131] [\q 131/] gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha te bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

8. "Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. Assumha kho mayaṃ bhante, ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti.

-------------------

1. Gandhavādhi,syā. 2. Tadeva,machasaṃ.Syā. [PTS] 3. ] Parāmāsā, machasaṃ, 4. Byā. Machasaṃ.Syā.

[BJT Page 328] [\x 328/]

9. Atha kho mayaṃ bhante yena ariṭṭho bhikkhū gaddhabādhipubbo tenupasaṅkamimha. Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocumha: saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyāti?

10. Evaṃ vutte bhante ariṭṭho bhikkhu gaddhabādipubbo amhe etadavoca: evaṃ vyā1 kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyāti,

11. Atha kho mayaṃ bhante ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimbha: " mā hevaṃ4 āvuso ariṭṭha avaca,5 mā hevaṃ āvuso ariṭṭha avaca. Mā bhagavantaṃ abbhācikkhi.3 Na hi sādhu bhagavato abbhakkhānaṃ.7 Na hi bhagavā evaṃ vadeyya. Anekapariyāyena hāvuso8 ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.

12. Evampi kho bhante ariṭṭho bhikkhu gaddhabādipubbo1 amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva2 pāpakaṃ diṭṭhigataṃ thāmasā parāmassa3 abhinivissa voharati: "evaṃ vyā4 kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi. Yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā "ti. Yato kho mayaṃ bhante nāsakkhimha ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ. Atha mayaṃ etamatthaṃ bhagavato ārocemāti.

---------------------

1. Byā, machasaṃ. [PTS] 2. Avaca, mā bhagavantaṃ, machasaṃ, 3. Abbhācikkha,syā. 4. Parāmāsā, machasaṃ.

[BJT Page 330] [\x 330/]

13. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ āmantehi " satthā taṃ āvuso ariṭṭha āmantetī"ti. [PTS Page 132] [\q 132/] ’evaṃ bhante’ti kho so bhikkhu bhagavato paṭissutvā yena ariṭṭho bhikkhu gaddhabādipubbo tenupasaṅkami. Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca: ’satthā taṃ āvuso ariṭṭha āmantetī’ti.

14. ’Evamāvuso’ti kho ariṭṭho bhikkhu gaddhabādipubbo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ bhagavā etadavoca: saccaṃ kira te ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ - tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’ti?

15. " Evaṃ vyā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti.

16. Kassa kho nāma tvaṃ moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te paṭisevato antarāyāya ? Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti. Atha ca pana tvaṃ moghapurisa, attanā duggahītena amhe ceva abbhācikkhasi. Attānañca khaṇasi. Bahuñca apuññaṃ pasavasi. Taṃ hi te moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāyāti.

[BJT Page 332] [\x 332/]

17. Atha kho bhagavā bhikkhū āmantesi: taṃ kiṃ maññatha bhikkhave api nāyaṃ ariṭṭho bhikkhu gaddhabādhipubbo usmīkatopi imasmiṃ dhammavinayeti? ’Kiṃ hi siyā bhante, no hetaṃ bhante’ti. Evaṃ vutte ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho bhagavā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca: ’paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāhaṃ bhikkhū paṭipucchissāmī’ti.

18. Atha kho bhagavā bhikkhū āmantesi: tumhepi [PTS Page 133] [\q 133/] me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha, yathāyaṃ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati. Attānañca khaṇati bahuñca apuññaṃ pasavatīti? " No hetaṃ bhante, anekapariyāyena hi no bhante antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.

19. Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha anekapariyāyena hi vo bhikkhave antarāyikā dhammā antarāyikā vuttā mayā. Alaṃ ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkhalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Atha ca panāyaṃ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati. Attānañca khaṇati.2 Bahuñca apuññaṃ pasavati. Taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. So vata bhikkhave aññatreva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti netaṃ ṭhānaṃ vijjati.

[BJT Page 334] [\x 334/]

20. Idha bhikkhave ekacce moghapurisā dhammaṃ pariyāpuṇanti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. Te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya1 dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. Tesaṃ te dhammā duggahītā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: duggahītattā bhikkhave dhammānaṃ.

21. Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno- so passeyya mahantaṃ alagaddaṃ, tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā2 hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaseyya,3 so [PTS Page 134] [\q 134/] tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu: duggahītattā bhikkhave alagaddassa. Evameva kho bhikkhave idhekacce moghapurisā dhammaṃ pariyāpuṇanti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. Te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. Tesaṃ te dhammā duggahītā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: duggahītattā bhikkhave dhammānaṃ.

22. Idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyāpuṇanti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. Te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ anubhonti. Tesaṃ te dhammā suggahītā dīgharattaṃ hitāya sukhāya saṃvattanti. Taṃ kissa hetu: suggahītattā bhikkhave dhammānaṃ.

---------------------

1.Yassatthāya, syā. 2. Paṭinivattitvā, syā 3. Ḍaṃseyya, machasaṃ,syā.

[BJT Page 336] [\x 336/]

24. Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno - so passeyya mahantaṃ alagaddaṃ, tamenaṃ ajapadena daṇḍena suniggahītaṃ niggaṇheyya, ajapadena daṇḍena suniggahītaṃ niggahetvā1 gīvāya2 suggahītaṃ gaṇheyya, kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya,3 atha kho so neva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu: suggahītattā bhikkhave alagaddassa, evameva kho bhikkhave idhekacce kulaputtā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ ababhūtadhammaṃ vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. Te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ anubhonti tesaṃ te dhammā suggahītā dīgharattaṃ hitāya sukhāya saṃvattanti taṃ kissa hetu: suggahītattā bhikkhave dhammānaṃ. Tasmātiha bhikkhave yassa me bhāsitassa atthaṃ ājāneyyātha athā naṃ dhāreyyātha. Yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha ahaṃ vā4 paṭipucchitabbo ye vā panassu viyattā bhikkhū.

24. Kullūpamaṃ vo bhikkhave dhammaṃ desissāmi 5 nittharaṇatthāya no gahaṇatthāya. Taṃ suṇātha, sādhukaṃ manasi karotha. Bhāsissāmīti. Evambhanteti ko te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

25. Seyyathāpi bhikkhave puriso addhānamaggapaṭipanno - so passeyya mahantaṃ udakaṇṇavaṃ, orimaṃ tīraṃ6 sāsaṅkaṃ sappaṭibhayaṃ, pārimaṃ tīraṃ7 khemaṃ appaṭibhayaṃ, na cassa8 nāvā santāraṇī uttarasetu vā apārāpāraṃ gamanāya, tassa evamassa: [PTS Page 135] [\q 135/] " ayaṃ kho mahā udakaṇṇavo orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ. Pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ. Natthi ca nāvā santāraṇī uttarasetu vā apārāpāraṃ gamanāya. Yannūnāhaṃ tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyyanti."

--------------------

1. Niggahitvā, machasaṃ, 2. Gīvāyaṃ,syā. 3. Palivedheyya,syā. 4. Tattheva, syā. 5. Desessāmi,katthaci. 6. Orimatīraṃ, syā 7. Pārimatīraṃ,syā. 8. Na cāssa,syā.

[BJT Page 338] [\x 338/]

26. Atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya. Tassa purisassa1 uttiṇṇassa2 pāraṃ gatassa3 evamassa: ’bahukāro kho me ayaṃ kullo. Imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo. Yannūnāhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṃ pakkameyya’nti. Taṃ kiṃ maññatha bhikkhave, api nu so puriso evaṃ kārī tasmiṃ kulle kiccakārī assāti? ’No hetaṃ bhante.

27. Kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa? Idha bhikkhave tassa purisassa uttiṇṇassa pāraṃ gatassa evamassa: bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yannūnāhaṃ imaṃ kullaṃ thale vā ussādetvā4 udake vā opilāpetvā yena kāmaṃ pakkameyyanti. Evaṃ kārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī assa. Evameva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. Kullūpamaṃ vo bhikkhave dhammaṃ desitaṃ ājānantehi dhammāpi vo pahātabbā, pageva adhammā.

28. Chayimāni bhikkhave diṭṭhiṭṭhānāni. Katamāni cha? Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto -

Rūpaṃ ’etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Vedanaṃ ’etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Saññaṃ ’etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Saṅkhāre ’etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi ’etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Yampidaṃ diṭṭhiṭṭhānaṃ ’so loko so attā, so pecca bhavissāmi: nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmī’ti tampi ’etaṃ mama, esohamasmi, eso me attā’ti samanupassati.

-----------------

1. Tassa, syā [PTS] 2.  Tiṇṇassa,[PTS] sī 3. Pāragatassa, syā. 4. Ussāpetvā, syā

[BJT Page 340] [\x 340/]

29. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto -

Rūpaṃ ’netaṃ mama, nesohamasmi, na meso me attā’ti samanupassati. Vedanaṃ ’netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Saññaṃ ’netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Saṅkhāre ’netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi ’netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Yampidaṃ diṭṭhiṭṭhānaṃ ’so loko so attā, so pecca bhavissāmi: nicco dhuvo sassato avipariṇāmadhammo, [PTS Page 136] [\q 136/] sassatisamaṃ tatheva ṭhassāmī’ti tampi ’netaṃ mama, nesohamasmi, nameso attā’ti samanupassati.So evaṃ samanupassanto asati na paritassatīti.

30. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: siyā nu kho bhane bahiddhā asati paritassanāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa evaṃ hoti ahu1 vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. So socati kilamati paridevati, urattāḷiṃ kandati, na sammohaṃ āpajjati. Evaṃ kho bhikkhu bahiddhā asati paritassanā hotī"ti.

31. Siyā pana bhante bahiddhā asati aparitassānāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa na evaṃ hoti ’ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmī’ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Evaṃ kho bhikkhu bahiddhā asati aparitassanā hotī"ti.

32. Siyā nukho bhante ajjhattaṃ asati paritassanāti? Siyā bhikkhūti bhagavā avoca:

---------------------

1. Ahū,[PTS]

[BJT Page 342] [\x 342/]

"Idha bhikkhu ekaccassa evaṃ diṭṭhi hoti: ’so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo. Sassatisamaṃ tatheva ṭhassāmī’ti. So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. Tassa 1 evaṃ hoti: ’ucchijjissāmi nāma su,2 vinassissāmi nāma su, na su nāma3 bhavissāmī’ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Evaṃ kho bhikkhu ajjhattaṃ asati paritassanā hotī"ti.

33. Siyā pana bhante ajjhattaṃ asati aparitassanāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa na evaṃ diṭṭhi hoti: ’so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo. Sassatisamaṃ tatheva ṭhassāmī’ti. So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. Tassa [PTS Page 137] [\q 137/] na evaṃ hoti: ’ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmī’ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati. Na sammohaṃ āpajjati. Evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti."

34. Taṃ bhikkhave pariggahaṃ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva tiṭṭheyya. Passatha no tumhe bhikkhave taṃ pariggahaṃ yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva tiṭṭheyyāti? ’No hetaṃ bhante.’ Sādhu bhikkhave, ahampi kho taṃ bhikkhave pariggahaṃ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva tiṭṭheyya.

-----------------------

1. Tassevaṃ,syā. 2. Nāmassu, machasaṃ,syā. 3. Nassu,machasaṃ.Syā.

[BJT Page 344] [\x 344/]

35. Taṃ bhikkhave attavādūpādānaṃ upādiyetha yaṃsa attavādūpādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taṃ attavādupādānaṃ yaṃsa1 attavādūpādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti? ’No hetaṃ bhante’. Sādhu bhikkhave, ahampi kho taṃ bhikkhave attavādūpādānaṃ na samanupassāmi yaṃsa attavādūpādānaṃ upādiyato na uppajjeyyuṃ soka parideva dukkhadomanassupāyāsā.

36. Taṃ bhikkhave diṭṭhinissayaṃ nisseyyātha yaṃsa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taṃ diṭṭhinissayaṃ yaṃsa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’ ti5 ’no hetaṃ bhante.’ Sādhu bhikkhave, ahampi kho taṃ bhikkhave diṭṭhinissayaṃ na samanupassāmi yaṃsa diṭṭhinissayaṃ [PTS Page 138] [\q 138/] nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā.

37. Attani vā bhikkhave sati’ attaniyaṃ me’ti assāti? ’Evaṃ bhante.’ Attaniye vā bhikkhave sati ’attā me’ti assāti? Evaṃ bhante. Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne2 yampidaṃ3 diṭṭhiṭṭhānaṃ ’so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmī’ti, nanāya bhikkhave kevalo paripūro bāladhammoti? ’Kiṃ hi no siyā bhante, kevalo paripūro4 bāladhammo’ti.

38. Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti? ’Aniccaṃ bhante.’ Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? ’Dukkhaṃ bhante.’ Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti? ’No hetaṃ bhante.’

39. Taṃ kiṃ maññatha bhikkhave vedanā niccā vā aniccā vāti? ’Aniccā bhante.’ Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? ’Dukkhaṃ bhante.’ Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti? ’No hetaṃ bhante.’

-----------------------

1. Yassa, syā. 2. Anupalabbhiyamāne, syā. Sī 3. Yampi taṃ, machasaṃ 4. Kevalo hi bhante paripūro, machasaṃ.

[BJT Page 346] [\x 346/]

40. Taṃ kiṃ maññatha bhikkhave saññā niccā vā aniccā vāti? ’Aniccā bhante.’ Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? ’Dukkhaṃ bhante.’ Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti? ’No hetaṃ bhante.’

41. Taṃ kiṃ maññatha bhikkhave saṅkhārā niccā vā aniccā vāti? ’Aniccā bhante.’ Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? ’Dukkhaṃ bhante.’ Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti? ’No hetaṃ bhante.’

42. Taṃ kiṃ maññatha bhikkhave viññāṇaṃ niccaṃ vā aniccaṃ vāti? ’Aniccaṃ bhante.’ Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? ’Dukkhaṃ bhante.’ Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti? ’No hetaṃ bhante.’

43. Tasmātiha bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ ’netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā, sabbā vedanā ’netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā, sabbā saññā ’netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ye keci saṅkhārā atītānāgatapaccuppannā, ajjhattaṃ vā bahiddhā [PTS Page 139] [\q 139/] vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yaṃ dūre santike vā, sabbe saṅkhārā ’nete mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ’netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

44. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ1 nibbindati, vedanāya2 nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṃ nibbindati nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti ’khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ vuccati bhikkhave bhikkhu ukkhittapaligho itipi, saṅkiṇṇaparikho3 itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaṃyutto itipi.

------------------

1. Rūpasmimpi, syā. 2. Vedanāyapi, syā. 3. Parikkho,machasaṃ.Syā

[BJT Page 348] [\x 348/]

45. Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā1 anabhāvakatā2 āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti.

46. Kathañca bhikkhave bhikkhu saṅkiṇṇaparikho3 hoti? Idha bhikkhave bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti.

47. Kathañca bhikkhave bhikkhu abbūḷhesiko hoti? Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti.

48. Kathañca bhikkhave bhikkhu niraggaḷo hoti? Idha bhikkhave bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.

49. Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ [PTS Page 140] [\q 140/] anuppādadhammo. Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti.

50. Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ saindā devā sabrahmakā4 sapajāpatikā anvesaṃ nādhigacchanti: ’idaṃ nissitaṃ tathāgatassa viññāṇa’nti. Taṃ kissa hetu: diṭṭhevāhaṃ bhikkhave dhamme tathāgataṃ ananuvejjoti5 vadāmi.

-------------------

1. Tālavatthukatā,sī. 2. Anabhāvaṃ katā, machasaṃ. Anabhāvaṃ gatā, syā. 3. Parikkho, machasaṃ.Syā. 4. Sabrahmā, syā. 5. Ananuvijjoti, machasaṃ. Syā.Sī.

[BJT Page 350] [\x 350/]

51. Evaṃ vādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. Yathā vāhaṃ1 bhikkhave na,2 yathā vāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti.

52. Pubbe cāhaṃ bhikkhave etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhaṃ. Tatra ce bhikkhave pare tathāgataṃ akkosanti paribhāsanti rosenti, vihesenti, ghaṭṭenti,3 tatra bhikkhave tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi4 tatra ce bhikkhave pare tathāgataṃ sakkaronti garukaronti5 mānenti pūjenti, tatra bhikkhave tathāgatassa na hoti ānando somanassaṃ na cetaso ubbilāvitattaṃ.6 Tatra ce bhikkhave pare tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave tathāgatassa evaṃ hoti: yaṃ kho idaṃ pubbe pariññātaṃ, tatrime evarūpā kārā karīyantīti.

53. Tasmātiha bhikkhave tumhe cepi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viheseyyuṃ, ghaṭṭeyyuṃ.7 Tatra tumhehipi8 na āghāto na appaccayo na cetaso anabhiraddhi9 karaṇīyā. Tasmātiha bhikkhave tumhe cepi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ tatra tumhehipi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ. Tasamātiha bhikkhave tumhe cepi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ tatra tumhepi10 evamassa: yaṃ kho idaṃ pubbe pariññātaṃ, tatrime evarūpā kārā karīyantīti.

54. Tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ? Rūpaṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaṃ [PTS Page 141] [\q 141/] taṃ pajahatha. Sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saññā bhikkhave na tumhākaṃ. Taṃ pajagahatha. Sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaṃ. Te pajahatha.-

-------------------

1. Cāhaṃ, syā, 2. Na bhikkhave, machasaṃ 3. ’Ghaṭṭenti’iti na dissati, sīmu. 4. Anabhinandi syā. 5. Garuṃ, machasaṃ. 6. Upapilāvitattaṃ, machasaṃ, 7. ’Ghaṭṭayyuṃ’ na dissati,sīmu. 8. Tumhehi, syā. 9. Anabhinandi, syā. 10. Tumhākaṃ, syā. [PTS] machasaṃ.

[BJT Page 352] [\x 352/]

Te vo pahīnā dīgharattaṃ hitāya sukhāya bhavisasanti. Viññāṇaṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.

55. Taṃ kiṃ maññatha bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ, taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa: amhe jano harati vā ḍahati vā yathāpaccayaṃ karotīti? ’No hetaṃ bhante.’ Taṃ kissa hetu? ’Na hi no etaṃ bhante attā attaniyaṃ vā’tī. Evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ? Rūpaṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaṃ. Taṃ pajahatha. Sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saññā bhikkhave na tumhākaṃ. Taṃ pajahatha. Sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaṃ. Te pajahatha. Te vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti. Viññāṇaṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.

56. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā, vaṭṭaṃ tesaṃ natthi paññāpanāya.

57. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṃ bhikkhūnaṃ pañcorambhāgiyāni saṃyojanāni pahīnāni, sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

58. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni rāgadosamohā tanubhūtā, sabbe te sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.

[BJT Page 354] [\x 354/]

59. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni sabbe te sotāpannā [PTS Page 142] [\q 142/] avinipātadhammā niyatā sambodhiparāyanā.

60. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā.

61. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṃ mayi saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanāti.

62. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Alagaddūpamasuttaṃ dutiyaṃ.